128

दण्डापतानक, धनुस्तम्भ, बहिरायाम, अतंरायामकी संप्राप्ति व लक्षण ।

समस्तधमनीगतप्रकुपितोऽनिलः श्लेष्मणा ।
स दण्डधनुराकृतिं तनुमिहातनोत्यायताम् ॥
स एव वहिरंतरंगधमनीगतोऽप्युद्धतो ।
बहिर्बहिरिहांतरांतरधिकं नरं नामयेम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेष--The Hindi commentary was not digitized.

गृध्रसी अववाहुकी संप्राप्ति व लक्षण ।

यदात्मकरपादचारुतरकंदरान् दण्डयन् ।
स खण्डयति चण्डवेगपवनो भृशं मानुषान् ॥
तदा निभृतविश्वसत्प्रकटवेदना गृध्रसिं ।
करोति निभृताक्वाहुमपिचांसदेशस्थितं ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

कलायखंज, पंगु, ऊरुस्तम्भ, वातकंटक व पादहर्ष के लक्षण ।

कटीगत इहानिलः खलः कलायखंजत्वकृत् ।
नरं तरलपंगुमंगविकलं समापादयेत् ॥