135

भावार्थः--The Hindi commentary was not digitized.

वमनविधि ।

ततस्सलवणोग्रमागधिककल्कमिश्रैः शुभैः ।
फलैस्त्रिफलकैस्तथा मदननामकैः पाचितम् ॥
सुखोष्णतरदुग्धमातुरमथागमे पायये--।
न्निविष्टमिह जानुदध्नमृदुस्थिरोच्चासने ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

सुवांतलक्षण व वमनानंतर विधि ।

क्रमान्निखिलभेषजोरुकफपित्तसंदर्शनात् ।
सुवांतमतिशांतदोषमुपशांतरोगोद्धतिम् ॥
नरं सुविहितान्नपानविधिना समाप्याययन् ।
सहाप्यमलभेषजैः प्रतिदिनं जयेदामयान् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेषः--The Hindi commentary was not digitized.