वातज्वरका लक्षण ।

हृत्पृष्ठगात्रशिरसामतिवेदनानि ।
विष्टंभरूक्षविरसत्वविजंभणानि ॥
166
आध्मानशूलमललोचनकृष्णताति--।
श्वासोरुकासविषमोष्मककंपनानि ॥ ५३ ॥
स्तब्धातिसुप्ततनुतातिहिमाप्रियत्व--।
निद्राक्षतिश्वसनसंभवलक्षणानि ॥
वातज्वरे सततमेव भवंति तानि ।
ज्ञात्वानिलघ्नमचिराद्विचरेद्यथोक्तम् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.