लंघन व जलपान विधि ।

आनद्धदोषमखिलं स्तिमितांगयष्टि--।
मालोक्य लंघनबिधिं वितरेत्तृषार्त्तं ॥
तोयं पिवेत्कफमरुज्ज्वरपीडितांगः ।
सोष्णं सपित्तसहितः शृतशीतलं तु ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुत्पीडितो यदि भवेन्मनुजो यवागूं ।
पीत्वा ज्वरप्रशमनं प्रतिसंविशेद्वा ॥
तद्वद्विलेप्यमपि यूषगणैः कदुष्णैः ।
संयोजयेज्ज्वरविकारनिराकरिष्णुः ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.