172

भावार्थः--The Hindi commentary was not digitized.

विषमज्वर चिकित्सा ।

दोषानुरूपकथितौषधसत्प्रयोगैः ।
प्रत्येकसिद्धघृततैलपयःखलाम्लैः ॥
अभ्यंगनस्यसततांजनपानकाद्यै--।
रेकांतरादिविषमज्वरनाशनं स्यात् ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

विषमज्वरनाशक घृत ।

एवं तृतीयकचतुर्थदिनांतरेषु ।
संभूतवातजमहाविषमज्वरेषु ॥
गव्यं घृतं त्रिकटुकं त्रिफलत्रिजात--।
काक्तं पिबेदहिमदुग्धयुतं हितार्थी ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

भूतज्वरके लिये धूप ।

गोशृंगहिंगुमरिचार्कपलाशसर्प--।
निर्मोकनिर्मलमहौषधचाषपत्रैः ॥