175
रूक्षं सृजत्यतिमुहुर्मुहुरल्पमल्पम् ।
वातातिसार इति तं मुनयो वदंति ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तातिसार लक्षण

पीतं सरक्तमहिमं हरितं सदाहं ।
मूर्च्छातृषाज्वरविपाकमदैरुपेतम् ॥
शीघ्रं सृजत्यतिविभिन्नपुरीषमच्छं ।
पित्तातिसार इति तं मुनयो वदंति ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

श्लेष्मातिसार

श्वेतं बलासबहुतो बहुलं सुशीतं ।
शीतार्दितातिगुरुशीतलगात्रयष्टिः ॥
कृत्स्नं मलं सृजति मंदमनल्पमल्पं ।
श्लेष्मातिसार इति तं मुनयो वदंति ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातातिसार, आमातिसार व पक्वातिसारका लक्षण ।

सर्वात्मकं सकलदोषविशेषयुक्तम् ।
विच्छिन्नमच्छमतिसिक्थमसिक्थकं वा ॥
दुर्गंधमप्स्वपि निमग्नममेध्यमामं ।
पक्वातिसारमिति तद्विपरीतमाहुः ॥ ८७ ॥