160

विसर्प का भेद

वातात्कफात्त्रिभिरपि प्रभवेद्विसर्पः ।
शोफःस्वदोषकृतलक्षणसज्वरोऽयम् ॥
तस्माज्ज्वरप्रकरणाभिहितां चिकित्सां ।
कुर्यात्तथा मरुद सृग्विहितौषधानि ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

विसर्प का असाध्यलक्षण ।

स्फोटान्वितं विविधतीव्ररुजा विदाह--।
मत्यर्थरक्तमतिकृष्णमतीवपीतम् ॥
मर्मक्षतोद्भवमपीह विसर्पसंर्प ।
तं वर्जयेदखिलदोषकृतं च साक्षात् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ वातरक्ताधिकारः

वातरक्त चिकित्सा ।

वातादिदोषकुपितेष्वपि शोणितेषु ।
पादाश्रितेषु परिकर्मविधिं विधास्ये ॥
संख्यानतस्सकललक्षणलक्षितेषु ।
संक्षेपतः क्षपितदोषगणैः प्रयोगैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.