161

रास्नादिलेप ।

रास्नाहरेणुशतपुष्पसुरेंद्रकाष्ठ--।
कुष्ठागरुस्तगरबिल्ववलाप्रियालैः ॥
क्षीराम्लपिष्टघृततैलयुतैस्सुखोष्णै--।
रालेपयेदनिलशोणितवारणार्थम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

मुद्गादिलेप ।

मुद्गाढकीतिलकलायमसूरमाष--।
गोधूमशालियवपिष्टमयैर्विशिष्टैः ॥
आलेपयेत् घृतगुडेक्षुरसातिशीतैः ।
क्षीरान्वितैरसृजि पित्तयुते प्रगाढम् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

पुनर्नवादि लेप ।

श्वेतापुनर्नवबृहत्यमृतातसीना--।
मेरण्डयष्टिमधुशिग्रुतिलेक्षुराणाम् ॥
सक्षारमूत्रपरिपिष्टसुखोष्णकल्कै--।
रालेपयेदतिकफोल्बणवातरक्ते ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

जम्ब्वादिलेप ।

जंबूकदंबबृहतीद्वयनिंबरम्भा ।
बिंब्यंबुजोत्पलसुगंधिसृगालविन्ना ॥
कल्कैर्घृतेक्षुरसदुग्धयुतानि शीतै--।
रालेपयेदधिकमारुतशोणितेऽस्मिन् ॥ ३९ ॥