184

हिंग्वादि चूर्णत्रय ।

हिंग्वेलाजाजिचव्यत्रिकुटकयवजक्षारसौवर्चलं वा ।
सुस्ताव्योषाजमोदामलकलवणपाठाभयाचित्रकं वा ॥
शिग्रुग्रंथ्यक्षपथ्यामरिचमगधजानागरैलाविडंगं ।
चूर्णीकृत्योष्णतोयैर्घृतयुतमथवा पीतमेतत्कफघ्नम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

बिल्वादिलेप ।

विल्वाग्निग्नंथिकांताकुलहलकुनटी शिग्रुमूलाग्निमंथा--।
नर्कालर्कोग्रगंधात्रिकटुकरजनीसर्षपोष्णीकरंजान् ॥
कल्कीकृत्य प्रदेहः प्रबलकफमरुज्जातशोफानशेषा--।
न्निर्मूलं नाशयेत्तान् दवदहन इवामेयतार्णोरुराशीन् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

शिग्व्रादि लेप ।

शिग्रुव्याघातकाग्नित्रिकटुकहयमाराश्वगंधाजगंधै--।
रेतैर्वा चक्रमर्दामलकलवणसद्बाकुचीभूशिरीषैः ॥
क्षारांबुक्षीरतक्रैर्लवणजलयुतैः श्लक्ष्णपिष्टैस्समांशै--।
रुद्वत्याँलेपनार्थं क्षपयाति किटपान् दद्रुककच्छ्रूनशेषान् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.