185

धात्र्यादि लेप ।

धात्र्यक्षाहाभयाख्या त्रिकटुकरजनीचक्रमर्दाद्रिकर्णी ।
निंबव्याघातकाग्निद्रुमलवणगणैः कांजिकातक्रपिष्टैः ॥
गाढाद्मावर्तनालेपनयुतविधिना दद्रुकंडूकिलास--।
प्रोसिध्मात्युग्रकच्छून् शमयति सहसा श्लेष्मरोगानशेषान् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमपानकबलधारणादि ।

धूमैर्वा ग्रंथिहिंगुत्रिकटुककुनटीभव्यभार्ङीनिशानां ।
कल्केनालिप्तसूक्ष्मांबरवृतबृहदेरण्डवृंतांतदत्तैः ॥
सिद्धार्थैस्सर्षपाख्यैर्मारिचमगधजानागरैश्शिग्रुमूलैः ।
श्लेष्मोद्रेकप्रशांतिं व्रजति कवलगंडूषसेकप्रलेपैः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

एलादि चूर्ण ।

एलात्वङ्नागपुष्पोषणकमगधजानागरं भागवृध्या ।
संख्यातश्च्चूर्णितं तत्समसितसहितं श्रेष्टमिष्टं कफध्नम् ॥
पित्तासृक्पांडुरोगक्षयमदगुदजारोचकाजीर्णगुल्म--।
ग्रंथिश्वासोरुहिक्वाज्वरजठरमहाकासहृद्रोगनाशं ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.