186

तालीसादि मोदक ।

तालीसंचैकभागं द्विगुणितमरिचं त्र्यंशशुंठीचतुर्भा--।
गाढ्यं सत्पिप्पलीकं त्वगमलबहुलं पंचभागप्रमाणं ॥
चूर्णं कृत्वा गुडेनामलकसमकृतान्मोदकान् भक्षंयित्वा ।
कासोर्ध्वश्वासहिक्काज्वरवमथुमदश्लेष्मरोगान्निहंति ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

कफनाशक गण ।

शार्ङेष्टानक्तमालाद्वयखदिरफलाशाजकर्णाजशृंगैः ।
पिप्पल्येलाहरिद्राद्वयकुटजवचाकुष्टमुस्ताविडंगैः ॥
निर्गुंडीचित्रकारुष्करवरखरभूषार्जुनत्रैः फलाख्यै--।
र्भूनिंबारग्वधाढ्यैः कफशमनमवाप्नोति सर्वप्रकारैः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफनाशक, औषधियों के समुच्चय ।

यत्तिक्तं यच्च रूक्षं यदपि च कटुकं यत्कषांयं विशुष्कं ।
यत्क्षारं यच्च तीक्ष्णं यदपि च विशदं यल्लघुद्रव्यमुष्णं ॥
तत्तत्सर्वं कफघ्नं रसगुणमसकृत्सम्यगास्वाद्य सर्वं ।
योज्यं भोज्येषु दोषक्रममिममवगम्यातुराणां हितार्थम् ॥ १७ ॥
32
  1. तुगमवि बहुलां इति पाठांतरं । इसके अनुसार दालचीनी की जगह वंशलोचंन ग्रहण करना चाहिये । लेकिन वंशलोचन बोधक तुगा शब्द है । तुग नहीं है । तुगशब्द से अन्य किसी औषधका बोध नहीं होता है । तथा तालीसादि चूर्णमें वंशलोचन आता है । वह कफ नाशक भी हैं । इसलिये इस को ग्रहण कर सकते हैं ।