ऊर्ध्वाधःशोधन ।

संशोधयेदूर्ध्वमधश्च सम्य--ग्रक्तस्य मोक्षणमपि प्रचुरं विदध्यात् ।
दोषेऽवशिष्टेऽपि पुनर्भवंति । कुष्ठान्यतः प्रतिविधानपरो नरः स्यात् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.