219

भावार्थः--The Hindi commentary was not digitized.

बद्धोदर लक्षण ।

सबालपाषाणतृणावरोधात् । सदांत्र एवातिचितं मलं यत् ।
महोदरं बद्धगुदप्रतीतं । करोत्यमेध्यादिकगंधयुक्तम् ॥ १३४ ॥

भावार्थः--The Hindi commentary was not digitized.

स्रावि उदर लक्षण ।

सशल्यमज्ञानत एव भुक्तं । तदंत्रभेदं प्रकरोति तस्मात् ।
परिस्रवद्भूरिरसप्रवृद्धं । महोदरं स्रावि भवेत्स्वनाम्ना ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.

जलोदर निदान ।

यदेव वांतः सुविरिक्तदेह--स्सबस्तिदत्तो घृतपानयुक्तः ।
पिवेज्जलं शीतलमत्यनल्पं । जलोदरं तत्कुरुते यथार्थम् ॥ १३६ ॥

भावार्थः--The Hindi commentary was not digitized.

जलोदर लक्षण ।

बहज्जलापूर्णधृतिप्रकल्पं । प्रकंपते क्षुभ्यति विस्तृतं तत् ।
सच{??}रः कृश्यति मुह्यतीह । पिपासुराहारविरक्तभावः ॥ १३७ ॥