कफोदर ।

कफोदरं तिक्तकषायरूक्ष--। कटुत्रिकक्षारगणप्रपक्वैः ।
घृतैस्सतैलैस्सुसमाहितं त--। द्विरेचयेद्वज्रपयः प्रसिद्धैः ॥ १४९ ॥

भावार्थः--The Hindi commentary was not digitized.

गवांबुगोक्षीरकटुत्रिकाद्यैः । फलत्रयक्वाथगणैस्सतिक्तैः ।
निरूहभैषज्ययुतैस्सुखोष्णै--। र्निरूहयेत्तैरुपनाहयेच्च ॥ १५० ॥

भावार्थः--The Hindi commentary was not digitized.

सदैव शोभांजनकार्द्रकाणां । रसेन संपक्वपयः प्लवान्नम् ॥
कषायतिक्तातिकटुप्रकारै--। स्सुशाकवर्गैस्सह भोजयेत्तम् ॥ १५१ ॥

भावार्थः--The Hindi commentary was not digitized.

223