उदरसे जल निकालने की विधि ।

निधाय नाडीं तनुधारयान्वितां । क्रमादिहाल्पाल्पजलं निषेचयेत् ॥
न चैकवारं निखिलं सृजेत्तृषा । तीव्रातिमूर्च्छाज्वरदाहसंभवात् ॥ १७६ ॥
228

भावार्थः--The Hindi commentary was not digitized.

यथा यथा दोषजलस्रुतिर्भवेत् । तथा तथा गाढतरातिबंधनम् ॥
विधाय पक्षादथवापि वामतः । समस्तदोषोदकमुत्सृजेद्बुधः ॥ १७७ ॥

भावार्थः--The Hindi commentary was not digitized.