193

भावार्थः--The Hindi commentary was not digitized.

प्रमेहका लक्षण ।

स पूर्वरूपेषु बहूदकं यदा । स्रवेत्प्रमेहीति विनिर्दिशेन्नरं ॥
प्रमीढ इत्येव भवेत्प्रमेद्दवान् । मधुप्रमेही पिटकाभिरन्वितः ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

दशविध प्रमेहपिटकाः ।

शराविका सर्षपिका सजालिनी । सपुत्रिणी कच्छपिका मसूरिका ॥
विदारिका विद्रधिकालजी मता । प्रमेहिणां स्युः पिटका दशैव ताः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

शराविकालक्षण ।

समेचका क्लेदयुतातिवेदना । सनिम्नमध्योन्नततोष्ठसंयुता ॥
शरावसंस्थानवरप्रमाणता । शराविकेति प्रतिपाद्यते बुधैः ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्षपिका लक्षण ।

सशीघ्रपाका महती सवेदना । ससर्षपाकारसमप्रमाणता ॥
ससूक्ष्मका स्वल्पघना द्विधा च सा । प्रभाषिता सर्षपिका विदग्धकैः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.