शतपाकवला तल ।

तत्कषायबहुभावितशुष्क । कृष्णसत्तिलनिपीडिततैलम् ॥
तद्बलाक्वथिततोयशतांशैः । पक्कमेतदसकृच्छतपाकम् ॥ ७० ॥
तद्रसायनविधानबिशेषै--। स्सेव्यमान शतपाकबलाख्यम् ॥
दीर्घमायुरनवद्यशरीरं । द्रोणमेव कुरतेऽत्र नराणाम् ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.