247

गर्भिणी आदिके सुखकारक उपाय ।

गर्भिणीं प्रसविनीं तदपत्यं । प्रोक्तवातहरभेषजमार्गैः ॥
संविनीय सुखितामतियत्ना--। द्बालपोषणमपि प्रविदध्यात् ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

बालरक्षणाधिकारः ।

बालकं बहुविधौषधरक्षा--। रक्षितं कृतसुमंगलकार्यम् ॥
यंत्रतंत्रनुतमंत्रविधानै--। र्मंत्रितं परिचरेदुपचारैः ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

शिशुसेव्यघृत ।

गव्यमेव नवनीतघृतं वा । हेमचूर्णसहितं वचयात्र ॥
पाययेच्छिशुमिहाग्निबलेना--। त्यल्पमल्पमधिकं च यथावत् ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

धात्री लक्षण ।

दुग्धवत्कृशतरस्तनयुक्तां । शोधितामतिहितामिह धात्रीं ॥
गोत्रजां कुशलिनीमंपि कुर्या--। दायुरर्थमतिबुद्धिकरार्थं ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

बालग्रहपरीक्षा ।

बालकाकृतिशरीरसुचेष्टां । संविलोक्य परिपृच्छ्यच धात्रीम् ॥
भूतवैकृतविशेषविकारा--। नाकलय्य सकलं विदधीत ॥ ७९ ॥