251

मेढ्रादि स्थानोंमें अर्शरोगकी उत्पत्ति ।

मेढ्रयोनिनयनश्रवणास्य--। घ्राणजेष्वपि तदाश्रयरोगाः ॥
संभवंत्यतितरां त्वचि जाता--। श्चर्मकीलनिजनामयुतीस्ते ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शका असाध्य लक्षण ।

प्रसृतातिरुधिराद्यतिसार--। श्वासशूलपरिशोषतृषार्तम् ॥
वर्जयेद्गुदगदांकुरवर्गो--। त्पीडितं पुरुषमाशु यशोऽर्थी ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्य असाध्य लक्षण ।

अंतरंगवलिजैर्गुदकीलै--। स्सर्वजैरपि निपीडितगात्राः ॥
पिच्छिलास्रकफमिश्रमलं येऽ--। जस्त्रमाशु विसृजंति सतोदम् ॥ ९४ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्य असाध्य लक्षण ।

वल्य एव बहुलाविलदुर्ना--। मांकुरैरुपहता गुदसंस्थाः ॥
तान्नरानखिलरोगसमूहैः--। कालयान्परिहरेदिह येषां ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शरोग की चिकित्सा ।

तच्चिकित्सितमतः परमुद्य--। त्पाटयंत्रवरभेषजशस्त्रैः ॥
उच्यतेऽधिकमहागुणयुक्तः । क्षारपाकविधिरप्यतियत्नात् ॥ ९६ ॥