अर्शघ्व लेप ।

अर्कदुग्धहीरतालहरिद्रा--। चूर्णमिश्रितविलेपनमिष्टम् ॥
वज्रवृक्षपयसाग्निकगुजा--। सैंधवोज्वलनिशान्वितमन्यत् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

पिप्पलीलवणचित्रकगुंजा--कुष्टमर्कपयसा परिपिष्टम् ।
कुष्ठचित्रकसुधारुचकं गो--मूत्रपिष्ठमपरं गुदजानाम् ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.

अश्वमारकविडंगसुदन्ती--चित्रमूलहरितालसुधार्क ॥
क्षीरसैंधवविपक्वमथार्श--स्तैलमेव शमयेदिहलेपात् ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.