257

भावार्थः--The Hindi commentary was not digitized.

तक्रकल्प

तक्रमेव सततं प्रपिबेद--। त्यम्लमन्नरहितं गुदजघ्नम् ॥
श्रृंगवेरकुटजाग्निपुनर्भू--। सिद्धतोयपरिपक्वपयो वा ॥ १२३ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शनाशक पाणितक ।

तत्कषायमिह पाणितकं कृ--। त्वाग्निकत्रिकटुजीरकदीप्य--॥
ग्रंथिचव्यविहितप्रतिवाप्यं । भक्षयेद्गुदगदांकुररोगी ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.

पाटलादियोग ।

पाटलीकबृहतीद्वयपूति--। कापमार्गकुटजाग्निपलाश--॥
क्षारमेव सततं प्रपिबेद्दु--। र्नामरोगशमनं श्रृतमच्छम् ॥ १२५ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शघ्न कल्क ।

कल्कमेव नियतं प्रपिबेत्ते--। षां कृतं दधिरसाम्लकतक्रैः ॥
क्षारवारिसद्दितं च तथादु--। र्नामनामसद्दितामयतप्तः ॥ १२६ ॥