259

भल्लातक तैल रसायन ।

स्नेहमेव सततं प्रपिबेदा--। रुष्करीयमखिलोक्तविधानम् ॥
मासमात्रमुपयुज्य शतायु--। र्मास मासत इतः परिवृद्धिः ॥ १३२ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शहर उत्कारिका ।

अम्लिकाघृतपयः परिपक्वो--। त्कारिका प्रतिदिनं परिभक्ष्य ॥
प्राप्नुयादतिसुखं गुदकीलो--। त्पन्नदुःखशमनं प्रविधाय ॥ १३३ ॥

भावार्थः--The Hindi commentary was not digitized.

वृद्धदारुकादि चूर्ण ।

वृद्धदारुकमहौषधभल्ला--। ताग्निचूर्णमसकृद्गुडमिश्रम् ॥
भक्षयेद्गुदगदांकुररोगी । सर्वरोगशमनं सुखहेतुम् ॥ १३४ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्श में तिलप्रयोग ।

नित्यं खादेत्सत्तिलान् कृष्णवर्णान् । प्रातः प्रातः कौडुबार्धप्रमाणम् ॥
शीतं तोयं संप्रपायत्तुं जीर्णे । भुंजीतान्नं दुष्टदुर्नामरोगी ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.