तिल्वकादि घृत ।

तिल्वकाम्लपरिपेषितकल्कं । बिल्वमात्रमवगृह्य सुदंती ॥
क्षीरकंचुकमिति त्रिवृतारव्या--। न्यक्षमात्रपरिमाणयुतानि ॥ १५ ॥
आढकं दधिफलत्रयजात--। क्वाथमाढकमथापि घृतस्य ॥
प्रस्थयुग्ममखिलं परिपक्वं । वातिनां हितविरेचनसर्पिः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.