240

भावार्थः--The Hindi commentary was not digitized.

वातव्याधिका उपसंहार.

केवलोऽयमितरैस्सहयुक्तो । वात इत्युदितलक्षणमार्गात् ॥
आकलय्य सकलं सविशेषै--। र्भेषजैरुपचरेदनुरूपैः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णशूल चिकित्सा ।

कर्णशूलमपि सैंधवहिंगु--। च्छृंगवेररसतैलसमेतैः ॥
पूरयेच्छ्रवणमाशु जयेत्तं । छागतोयलशुनार्कपयोभिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ मूढगर्भाधिकारः ।

मूढगर्भकथनप्रतिज्ञा ।

उक्तमेतदखिलामययोग्यं । सच्चिकिकित्सितमतःपरमन्ये ॥
मूढगर्भगतिलक्षणरिष्ट--। प्रोद्यदुद्धरणयुक्तकथेयम् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

गर्भपात का कारण ।

वाहनाध्वगमनस्खलनाति--। ग्राम्यधर्मपतनाद्यभिघातात् ॥
प्रच्युतः पतति विसृतगर्भ--। स्स्वाशयात्फलमिवांघ्रिपवृंदात् ॥ ४६ ॥