बृहत्व्रणका दोष व उसका निषेध ।

बृहद्व्रणं यच्च भवेद्त्भगंदरम् । तदैव तस्मिन्मलमूत्ररेतसाम् ॥
प्रवृत्तिरुक्ता महती गतिस्ततो । भिषग्विमुख्यैरपि शस्त्रकर्मवित् ॥ ५७ ॥
ततो न कुर्याद्विवृतं व्रणान्वितं । भगंदरं तत्कुरुते गुदक्षतिम् ॥
स शूलमाध्मानमथान्यभावतां । करोति वातःक्षतवक्त्रनिर्गतः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

अतः प्रयत्नादतिशोफभेदतां । विचार्य सम्यग्विदधीत भेषजम् ॥
विधीयते छेदनमर्धलांगल--। प्रतीतगोतीर्थसमाननामकम् ॥ ५९ ॥
275

भावार्थः--The Hindi commentary was not digitized.

सुखोष्णैतेलन निषेचनं हितं । गुदे यदि स्यात्क्षतेवदना नृणां ॥
तथानिलघ्नौषधपक्वभाजने । सबाष्षिकेप्यासनमिष्टमादरात् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.