261

अथ त्रयोदशपरिच्छेदः

अथ शर्कराधिकारः

मंगलाचरण च मतिज्ञा ।

समस्तसंपत्सहिताच्युतश्रियं । प्रणम्य वीरं कथयामि सत्क्रियाम् ॥
सशर्करामद्भुतवेदनाश्मरी--। भगन्दरं च प्रतिसर्वयत्नतः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिस्वरूप ।

कटित्रिकालंबंननाभिवक्षण--। प्रदेशमध्यस्थितबस्तिसंज्ञितम् ॥
अलाबुंसंस्थानमधोमुखाकृतिम् । कफःसमूत्रानुगतो विशत्यतः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

शर्करा संप्राप्ति ।

नवे घटे स्वच्छजलप्रपूरिते । यथात्र पंकः स्वयमेव जायते ॥
कफस्तथा बस्तिगतोष्मशोषितो । मरुद्विशीर्णः सिकतां समावहेत् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

शर्करालक्षण ।

स एव तीव्रानिलघातजर्झरा । द्विधा त्रिधा वा बहुधा विभेदतः ।
कफः कटीवंक्षणबस्तिशेफसां । स्वमूत्रसंगाद्बहुवेदनावहः ॥ ४ ॥