280

भावार्थः--The Hindi commentary was not digitized.

स्वेदन, लेपन, बंधन व दहन ।

सदैव संस्वेदविधायनौषध--। प्रलेपबंधैरपि वृद्धिभुद्धताम् ॥
उपाचरेदाशु विशेषतो दृढं । शलाकया वाप्यधरोत्तरं दहेत् ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तरक्तजवृद्धि चिकित्सा ।

स पित्तरक्तोद्भववृद्धिबाधितं । विरेचनैः पित्तहरैर्विशोधयेत् ।
जलायुकाभिर्वृषणस्थशोणितं । प्रमोक्षयेच्छीततरैर्विलेपयेत् ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

कफजवृद्धि चिकित्सा ।

कफप्रवृद्धिस्त्रिफलाकटुत्रिकै--। र्गवां जलैः क्षारयुतैस्सुपेषितैः ॥
प्रलेपयेत्तच्च पिवेदथातुरः । सुखोष्णवर्गैरुपनाहयेत्सदा ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

मेदज वृद्धिचिकित्सा ।

विदार्य मेदःप्रमवातिवृद्धिकां । विवर्ज्य यत्नादिह सीवनीं भिषक् ॥
व्यपोह्य मेदः सहसाविशोधनै--। रुपाचरेत्सक्रमसोष्णबंधमैः ॥ ८४ ॥