शर्करार्बुदलक्षण.

कफपवनबृहन्मेदांसि मांसं सिरास्तत् ।
त्वचमपि सकलस्नायुप्रतानं प्रदूष्य ॥
कठिनतरमहाग्रंथिं प्रकुर्वंति पक्वं ।
स्रवति मधुवसासर्पिः प्रकाशं स एव ॥ ४९ ॥
तमधिकतरवायुर्विशोष्याशु मांसं ।
ग्रथितकठिनशुष्कं शर्कराद्यर्बुदं तं ॥
वितरति विषमं दुर्गंधमुक्लेदिरक्तम् ।
सततमिह सिराभिः सास्रवं दुष्टरूपम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.