विचर्चिका, वैपादिक, पामा, कच्छु, कदर, दारी, रोग लक्षण.

विधिविहितविचर्चीभेदरूपान्विपादी ।
विरचितवरपामालक्षणान्कच्छुरोगान् ॥
बहुविधगुणदोषाद्रूक्षपादद्वयेऽस्मिन् ।
कदरमिति तले ब्रूयुर्दरीः तीव्ररूपाः ॥ ५१ ॥
301

भावार्थः--The Hindi commentary was not digitized.