इंद्रलुप्तलक्षण.

पवनसहितपित्तं रोमकूपस्थितं तत् ।
वितरति सहसा केशच्युतिं श्वेततां च ॥
कफरुधिरनिरुद्धात्मीयमार्गेषु तेषां ।
न भवति निजजन्मात्तच्च चाचेंद्रलुप्तं ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.