वर्तिंका लक्षण.

कुपितपवनदोषाद्येनकेनाभिघाता--।
त्प्रजननमुखचर्मालंबमानः प्रसूनम् ॥
जलमिह निरुणद्धि प्रस्त्रवं कृच्छ्रकृच्छ्रात् ।
प्रसरति बहुदुःखं वर्तिंकाख्यं तमाहुः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.