303

भावार्थः--The Hindi commentary was not digitized.

वर्तिंका लक्षण.

कुपितपवनदोषाद्येनकेनाभिघाता--।
त्प्रजननमुखचर्मालंबमानः प्रसूनम् ॥
जलमिह निरुणद्धि प्रस्त्रवं कृच्छ्रकृच्छ्रात् ।
प्रसरति बहुदुःखं वर्तिंकाख्यं तमाहुः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निरुद्धगुदलक्षण.

मलमलमतिवेगाघ्राणशीलैर्मनुष्यैः ।
प्रतिदिममिह रुद्धं तत्करोत्याशु सूक्ष्मं ॥
गुदमुखमतिवातात्कष्टमेतद्विशिष्टैः ।
परिहृतपरिदुःखं सन्निरुद्धं गुदाख्यम् ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

अग्निरोहिणी लक्षण.

त्रिकगलकरपार्श्वांघ्रिप्रदेशेषु जातां ।
दवदहनशिखाभामंतकाकारमूर्तिम् ॥
कुपितसकलदोषामग्निरोहिण्यभिख्यां ।
परिहर पिटकाख्यां पक्षमात्रावसानाम् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.