तिलमधुकादि कल्क ।

तिलमधुककलायाश्वत्थमुद्गैः सुपिष्टैः ।
घृतगुडपयसाव्याभिश्रितैः शीतवर्गैः ॥
कुपितरुधिरशांत्यै संप्रपिष्य प्रयत्नात् ।
विदितसकलदोषप्रक्रमेणारभेत ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

286
व्रणविधिमपि कुर्यान्मेद्रजातव्रणेषु ।
प्रकुपितरुधिरस्रावं जलौकाप्रपातैः ।
निखिलमभिहितं यद्दोषभैषज्यभेदात् ।
उचितमिह विदित्वा तत्प्रयोज्यं भिषग्भिः ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.