287

त्रिकुटुकादि उपनाह ।

त्रिकटुलशुनहिंणूग्रेंगुदीलांगलीकैः ।
प्रतिदिनमनुलिप्तं चोष्णपत्रोपनाहैः ॥
उपशमनमवाप्नोत्युद्धतं श्लीपदाख्यं ।
बहलपरिबृहत्तत्प्रस्तुतं वर्जनीयम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

वल्मीकपादघ्न तैलघृत ।

तिलजलवणमिश्रैरेभिरेवषैधैस्तैः ।
प्रशमनमिह संप्राप्नोति बल्मीकपादः ॥
स्नुहि पयसि विपक्वं तैलमेवं घृतं वा ।
शमयति लवणाढ्यं पत्रबंधेन सार्धम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

वल्मीकपाद चिकित्सा ।

अथ च कथितवल्मीकाख्यपादं त्रिदोष--।
क्रमगतविधिनोपक्रम्य तस्य व्रणेषु ॥
प्रकटतरमहासंशोधनद्रव्यासिद्धा--।
न्यसकृदीभीहतान्यप्यत्र तैलानि दद्यात् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.