293

भावार्थः--The Hindi commentary was not digitized.

अष्टविध शस्त्रकर्म व यंत्रनिर्देश

बहुविधमथशल्यं छेदनं भेदनं वा ।
प्यसकृदिह नियोज्यं लेखनं वेधनं स्यात् ॥
अविदितशरशल्याद्येषणं तस्य साक्षात् ।
हरणमिह पुनर्विस्रावणं सीवनं च ॥ ३० ॥
सकलतनुभृतां कर्मेव कर्माष्टभेदं ।
तदुचितवरशस्त्रैः तद्विधेयं विधिज्ञैः ॥
विदितसकलशल्यान्यैवमुद्धर्तुमत्रा--।
प्यविहतमुरुयंत्रं कंकवक्त्रं यथार्थम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.