295

अंतर्विद्रधिनाशक योग.

वरुणमधुकीशग्र्वाख्याततत्कार्यमोघं ।
प्रशमयति महांतर्विद्रधिं सर्वदैव ॥
सकलमलकलंक शोधयेदत्यभीक्ष्णं ।
शुकमुखसितमूलं पाययेदुष्णतोयैः ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

विद्रधि रोगीको पथ्याहार ।

व्रणगतविधिनाप्याहारमुद्यत्पुराण--।
प्रवरविशदशालीनामिहान्नं सुपक्वं ॥
वितरतु घृतयुक्तं शुष्कशाकोष्णतोयैः ।
तदुचितमपि पेयं वा विलेष्यं सयूषम् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ क्षुद्ररोगाधिकारः ।

क्षुद्ररोगवर्णनप्रतिज्ञा ।

पुनरपि बहुभेदान् क्षुद्ररोगाभिधानान् ।
प्रकटयितुमिहेच्छन् प्रारभेत प्रयत्नात् ॥
विहितविविधदोषप्रोक्तसल्लक्षणैस्त--।
द्धितकरवरभैषज्यादिसंक्षेपमार्गैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.