अकथित रोगों की परीक्षा ।

न भवति खलु रोगो दोषजालैर्विना यत् ।
तदकथितमपि प्राधान्यतस्तद्गुणानाम् ॥
उपशमनविधानैस्साधयेत्साध्यमेवं ।
पुनरपि कथनं स्यात्पिष्टसंपेषणार्थम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.