अलजी, यव, विवृत लक्षण.

अतिकठिनत{??}ं मत्वालजीं श्लेष्मवातैः ।
पिशितगतविकारामल्पपूयामवक्त्रां ॥
यवमिति यवरूपं तद्वदंतर्विशालं ।
विवृतमपि च नाम्ना मण्डलं पित्तजातं ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.