गंधनामा गंधमाला चिप्पलक्षण.

अभिहितवरकक्ष्याकारविस्फोटमेकं ।
त्वचिभवमतिपित्तोद्भूतगंधाभिधानं ॥
नखपिशितमिहाश्रित्यानिलः पित्तयुक्तो ।
जनयति नखसंधौ क्षिप्रमुष्णातिदुःखम् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.