327

रोहिणीके साध्यासाध्य विचार.

स्वभावतः कृच्छ्रतरातिरोहिणी । स्वसन्निपातप्रभवा कफात्मिका ॥
विवर्जयेद्या भिषजासृगुत्थिता । सुखेन साध्यात्र विधिर्विधीयते ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

साध्यरोहिणीकी चिकित्सा.

सरक्तमोक्षैः कवलग्रहैः शुभैः । सधूमपानैर्वमनाविलेहनैः ॥
शिरोविरेकैः प्रतिसारणादिभि । जयेत्स्वदोषक्रमतो हि रोहिणीम् ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

कण्ठशालूक लक्षण व चिकित्सा.

खरः स्थिरः कंटकसंचितः कफात् । गले भवः कोलफलास्थिसन्निभः ॥
सकंठशालूक इति प्रकीर्तितः । तमाशु शस्त्रेण विदार्य शोधयेत् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

विजिह्विका अधिजिह्विका लक्षण.

रसेंद्रियस्योपरि मूलसंभवां । गले प्रबद्धां रसनोपमांकुरां ॥
बलासरक्तप्रभवां विजिह्विकां । विवर्जयेत्तां परिपाकमागतां ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

42
  1. तालूक इति पाठांतर