309

रक्तपित्तज, वातकफज शिरोरोग के विशिष्टलक्षण.

दिवातिरुक् शोणितपित्तवेदना । निशासु शांतिं समुपैति सर्वदा ॥
मरुत्कफौ रात्रिकृतातिवेदना--। विह प्रसन्नावहनि स्वभावतः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोरोग चिकित्सा.

विशेषतो दोषगतिं विचार्य ता--। नुपाचरेदुग्रशिरोगतामयान् ।
सिराविमोक्षैः शिरसो विरेचनैः । प्रतापबंधैः कबलैः प्रलेपनैः ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

क्रिमिज शिरोरोगघ्न योग.

विजालिनीबीजवचाकटुत्रिकैः । सशिगुनिंबास्थिविडंगसैंधवैः ॥
सकंगुतैलैरिह नस्यकर्मतः । क्रिमीन् शिरोजानपहंति सर्षपैः ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोरोगका उपसंहार.

दशप्रकारान् शिरसो महामयान् । विधाय साध्यान् विषमोरुशंखकान् ॥
अतःपरं कर्णगतानशेषतो । ब्रवीमि संक्षेपविशेषलक्षणैः ॥ १० ॥