330

भावार्थः--The Hindi commentary was not digitized.

गलामय चिकित्सा व तालुरोगवर्णनप्रतिज्ञा.

गलामयं छर्दननस्यलेपन--। प्रलेपगण्डूषविशेषरूपणैः ॥
जयेदतस्तालुगतामयांतरं । ब्रवीमि तल्लक्षणतश्चिकित्सितैः ॥ ९४ ॥

भावार्थः--The Hindi commentary was not digitized.

नव प्रकारके तालुरोग ।

गलशुंडिका गलशुंडी लक्षण.

असृक्कफाभ्यामिह तालुमूलजं । प्रवृद्धदीर्घायतशोफमुन्नतम् ॥
सकासतृष्णाश्वसनैः समन्वितम् । वदंति संतो गलशुंडिकामयम् ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.

जलशुंडिका चिकित्सा व तुण्डिकेरीलक्षण व चिकित्सा.

विभिद्य शस्त्रेण तमाशु साधयेत् । कटुत्रिकैः कुष्ठकुटन्नटान्वितैः ॥
स दाहवृत्तोन्नतशोफलक्षणं । स तुण्डिकेरीमपि खण्डयेब्दुधः ॥ ९६ ॥

भावार्थः--The Hindi commentary was not digitized.

अध्रुष लक्षण व चिकित्सा.

ज्वरातिदाहप्रचुरोऽति रक्तज--। स्सरक्तवर्णः श्वयथुर्मृदुस्तथा ॥
तं तालुदेशोद्भवमध्रुषं जयेत् । स शस्त्रकर्मप्रतिसारणादिभिः ॥ ९७ ॥