मधूकादि धूपन वर्ति ।

मधूकराजादननिंबसेंगुदी । पलाशसैरण्डकमज्जमिश्रितैः ॥
सकुष्ठमांसीसुरदारुगुग्गुल । प्रतीतसर्ज्जार्द्रकसारिवादिभिः ॥ १०९ ॥
सुपिष्टकल्कैः प्रविलिप्तपट्टकं । विवेष्ट्य वर्ति वरवृत्तगर्भिणीम् ॥
विशोषितां प्रज्वलिताग्रधूमिकां विधाय वक्त्रं सततं प्रधूपयेत् ॥ ११० ॥
44 334

भावार्थः--The Hindi commentary was not digitized.

  1. सद्रैव शुभै इति पाठांतरं ।