नेत्ररोगके कारण.

जलप्रवेशादतितप्तदेहिनः । स्थिरासनात् संक्रमणाच्च घमर्तः ॥
व्यवायनिद्राक्षतिसूक्ष्मदर्शना--। द्रजो विधूमश्रमबाष्पनिग्रहात् ॥ १२५ ॥
शिरोतिरूक्षादतिरूक्षभोजनात् । पुरीषमूत्रानिलवेगधारणात् ॥
पलांडुराजीलशुनार्द्रभक्षणा--। द्भवंति नेत्रे विविधाः स्वदोषजाः ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.