341

पित्ताभिष्यंदमें लेप व रसक्रिया.

मृणालकल्हारकपद्मकोत्पल--। प्रधानदुग्धांघ्रिपश्रृंगिचंदनैः ॥
पयोनुपिष्टैः घृतशर्करायुतैः । प्रलेपयेत्तैर्वितरेद्रसक्रियाम् ॥ १३९ ॥

भावार्थः--The Hindi commentary was not digitized.

अंजन.

सुचूर्णितं शंखमिह स्तनांबुना । विघट्टयेदायसभाजनद्वये ॥
मुहुर्मुहुश्शर्करया सुधूपितं । सदांजयेत्पित्तकृता{??}क्षिणि ॥ १४० ॥

भावार्थः--The Hindi commentary was not digitized.

अक्षिदाह चिकित्सा.

सयष्टिकल्कं पय एव माहिषं । विगालितं शीतलमिंदुसंयुतम् ॥
निषेवयेदक्षिविदाहबाधिते । घृतेन पौंड्रेक्षुरसेन वा पुनः ॥ १४१ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्ताभिष्यदं में पथ्यभोजन.

पिबेद्यवागूं पयसा सुसाधितां । घृतप्लुतां शर्करया समन्वितां ॥
समुद्गयूषं घृतमिश्रपायसं । समुद्गयूषोदनमेव वाशनम् ॥ १४२ ॥

भावार्थः--The Hindi commentary was not digitized.