343

भावार्थः--The Hindi commentary was not digitized.

कफजाभिष्यंद की चिकित्सा.

तमप्यभीक्ष्णं शिरसो विरेचनैः । सिराविमोक्षैरतिरूक्षतापनैः ॥
फलत्रिकत्र्यूषणसार्द्रकद्रवैः । प्रलेपयेत्सोष्णगवांबुपेषितैः ॥ १४८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाभिष्यंदमें आश्चोतन व सेक.

ससैंधवैस्सोष्णतरैर्मुहुर्मुहु--। र्भवेत्सदाश्चोतनमेव शोभनम् ॥
पुनर्नवांघ्रिप्रभवैः ससैंधवै । रसैर्निषिंचेत्कफरुद्धलोचनम् ॥ १४९ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाभिष्यंदमें गण्डूष व कबल धारण.

सुपिष्टसत्सषर्पसोष्णवारिभिः । सदैव गण्डूषविधिर्विधीयताम् ।
सशिग्रुमूलार्द्रककुष्टसैंधवैः । प्रयोजयेत्सत्कबलान्यनंतरम् ॥ १५० ॥

भावार्थः--The Hindi commentary was not digitized.

कफाभिष्यंद में पुटपाक.

पुटप्रपाकैरातितक्ष्णिरूक्षजैः । कषायसक्षारगणैर्गवांबुभिः ॥
निशाद्वयत्र्यूषणकुष्ठसर्षप । प्रपिष्टकल्कैर्लुलितैः सुगालितैः ॥ १५१ ॥

भावार्थः--The Hindi commentary was not digitized.