344

मातुलुंगाद्यंजन.

समातुलुंगाम्लकसैंधवान्वितं । निशाभयानागरपिप्पलीत्रयम् ॥
विघट्टयेदुज्ज्वलताम्रभाजने । हरीतकीतेलसुधूपितं मुहुः ॥ १५२ ॥

भावार्थः--The Hindi commentary was not digitized.

मुरुंग्यांजन.

तथा मुरुंगी सुरसार्द्रकद्रवै--। र्मणिच्छिला मागधिका महौषधम् ॥
विमर्दयेत्तद्वदिहप्रधूपितं । सदांजनं श्लेष्मकृताक्षिरोगिणां ॥ १५३ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज सर्वनेत्ररोगोंके चिकित्सा संग्रह.

कफोद्भवानक्षिगताखिलामया--। नुपाचरेदुक्तसमस्तभेषजैः ॥
विशेषतः कोमलशिग्रुपल्लव--। प्रधानजातीपुटपाकसद्रसैः ॥ १५४ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाभिष्यंद में पथ्थ भोजन.

कफातियुक्तेतिकटुप्रयोगै--। र्विशुष्कशाकैरहिमैर्विरूक्षितैः ॥
त्र्यहात्त्र्यहात् प्रातरुपोषितं नरं । घृतान्नमल्पं लघुभोजयेत्सकृत् ॥ १५५ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाभिष्यंद में पेय.

पिवेदसौ कुष्टहरीतकीघनैः । श्रृतोष्णमल्पं जलमक्षिरोगवान् ।
कटूष्णसद्भषजसिद्धमेव वा । हितं मनोहारिणमाढकीरसम् ॥ १५६ ॥