345

भावार्थः--The Hindi commentary was not digitized.

अभिष्यंदकी उपेक्षासे अधिमंथकी उत्पत्ति.

उपेक्षणादक्षिगतामया इमे । प्रतीतसत्स्यंदविशेषनामकाः ।
स्वदोषभेदैर्जनयंति दुर्जयान् । परानधीमन्थनसंभिधानकान् ॥ १५७ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिमंथका सामान्य लक्षण.

भृशं समुत्पाठ्य त एव लोचनं । मुहु मुहुर्मथ्यत एव सांप्रतम् ॥
शिरोऽर्धमप्युग्रतरातिवेदनम् । भवेदधीमन्थविशेषलक्षणम् ॥ १५८ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिमंथोमें दृष्टिनाश की अवधि.

कफात्मको वातिकरक्तजौ क्रमात् । ससप्तषट्पंचभिरेव वा त्रिभिः ॥
क्रियाविहीनाः क्षपयंति ते दृशं । प्रतापवान् पैत्तिक एव तत्क्षणात् ॥ १५९ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिंमथचिकित्सा.

अतस्तु दृष्टिक्षयकारणामयान् । सतो ह्यधीमन्थगुणान्विचार्य तान् ॥
चिकित्सितैश्शीघ्रमिह प्रसाधये--। द्भयंकरान् स्यंदविशेषभेषजैः ॥ १६० ॥