चतुर्थपटलगतदोषलक्षण.

यदा चतुर्थं पटलं गतस्सदा । रुणद्धि दृष्टिं तिमिराख्यदोषतः ॥
स सर्वतः स्यादिह लिंगनाश इ--। त्यथापरः षड्विधलक्षणान्वितः ॥ २१५ ॥

भावार्थः--The Hindi commentary was not digitized.