रक्तज असाध्य, याप्य, साध्यरोगलक्षण.

रक्तार्शो व्रणयुतशुक्लमीरितोऽ ।
सृक्स्रावोऽजकजातमसाध्यरूपरोगाः ॥
365
याप्यस्स्या{??}रपि तज्ज एव काचः ।
स्यंदाख्योप्यधियुतमन्थनामरोगः ॥ २३७ ॥
क्लिष्टोऽयं निगदितवर्त्म लोहितार्म ।
प्रख्यातं क्षतवियुतशुक्लमर्जुनाख्यं ॥
पर्वण्यंजनकृतनामिका शिराणां ।
जालं यत्पुनरपि हर्षकोत्पातौ ॥ २३८ ॥
साध्यास्ते रुधिरकृतामयादशान्येऽ ।
प्येकश्च प्रकटितलक्षणाः प्रणीताः ॥

भावार्थः--The Hindi commentary was not digitized.